लोगों की राय

भारतीय जीवन और दर्शन >> कुमारसम्भव महाकाव्य-कालिदास विरचित

कुमारसम्भव महाकाव्य-कालिदास विरचित

नेमिचन्द्र शास्त्री

प्रकाशक : मोतीलाल बनारसीदास पब्लिशर्स प्रकाशित वर्ष : 1988
पृष्ठ :56
मुखपृष्ठ : पेपरबैक
पुस्तक क्रमांक : 11566
आईएसबीएन :8120826612

Like this Hindi book 0

कुमारसंभवं नाम महाकाव्यम्

चतुर्थः सर्गः


अथ मोहपरायणी सती विवशी कामवधूवबोधिता।
विधिना प्रतिपादयिष्यता नववैधव्यमसह्यवेदनम् ॥१॥

अवधानपरे चकार सा प्रलयान्तोन्मिषिते विलोचने।
न विवेद तयोरतृप्तयोः , प्रियमत्यन्तविलुप्तदर्शनम् ॥२॥

अयि जीवितनाथ जीवसीत्यभिधायोत्थितया तया पुरः।
ददृशे पुरुषाकृति क्षितौ हरकोपानलभस्म केवलम् ॥३॥

अथ सा पुनरेव विह्वला वसुधालिङ्गनधूसरस्तनी।
विललाप विकीर्णमूर्धजा समदुःखामिव कुर्वती स्थलीम् ॥४॥

उपमानमभूद् विलासिनां करणं यत् तव कान्तिमत्तया।
तदिदं गतमीदृशीं दशां न विदीयें कठिनाः खलु स्त्रियः ॥५॥

क्व नु मां त्वदधीनजीवितां विनिकीर्य क्षणभिन्नसौहृदः।
नलिनी क्षतसेतुबन्धनो जलसंघात इवासि विद्रुतः ॥६॥

कृतवानसि विप्रियं न मे प्रतिकूलं न च ते मया कृतम्।
किमकारणमेव दर्शनं विलपन्त्यै रतये न दीयते॥७॥

स्मरसि स्मरमेखलागुणैरुत गोत्रस्खलितेषु बन्धनम्।
च्युत-केशर-दूषितेक्षणान्यवतंसोत्पल-ताडनानि वा॥६॥

हृदये वसतीति मत्प्रियं यदवोचस्तदवमि कैतवम्।
उपचारपदं न चेदिदं त्वमनङ्गः कथमक्षता रतिः ॥९॥

परलोक-नवप्रवासिनः प्रतिपत्स्ये पदवीमहं तव।
विधिना जन एष वञ्चितस्त्वदधीनं खलु देहिनां सुखम् ॥१०॥

रजनी-तिमिरावगुण्ठितेपुरमार्गे घनशब्दविक्लवाः।
वसर्ति प्रिय कामिनां प्रियास्त्वदृते प्रापयितुं क ईश्वरः॥११॥

नयनान्यरुणानि धूर्णयन् वचनानि स्ख़लयन् पदे पदे।
असति त्वयि वारुणीमदः प्रमदानामधुना विडम्वना॥१२॥

अवगम्य कथीकृतं वपुः प्रियबन्धोस्तव निष्फलोदयः।
बहुलेऽपि गते निशाकरस्तनुतां दुःखमनङ्ग मोक्ष्यति ॥१३॥

हरितारुणचारुबन्धनः कलपुंस्कोकिल शब्दसूचितः।
वद संप्रति कस्य बाणतां नवचूतप्रसवो गमिष्यति ॥१४॥

अलिपङक्तिरनेकशस्त्वया गुणकृत्ये धनुषो नियोजिता।
विरुतैः करुणस्वनैरियं गुरुशोकामनुरोदितीव माम्॥१५॥

प्रतिपद्य मनोहरं वपुः पुनरप्यादिश तावदुत्थितः।
रतिदूतिपदेषु कोकिलां मधुरालापनिसर्गपण्डिताम् ॥१६॥

शिरसा प्रणिपत्य याचितान्युपगूढानि सवेपथूनि च।
सुरतानि च तानि ते रहः स्मर संस्मृत्य न शान्तिरस्ति मे॥१७॥

रचितं रतिपण्डित त्वया, स्वयमङ्गेषु ममेदमार्तवम्।
ध्रियते कुसुमप्रसाधनं तव तच्चारु वपुर्न दृश्यते ॥१८॥

विबुधैरसि यस्य दारुणैरसमप्ते परिकर्मणि स्मृतः।
तमिमं कुरु दक्षिणेतर चरणं निमतरागमेहि मे॥१९॥

अहमेत्य पतङ्गवर्मना पुनराश्रयणी भवामि ते।
चतुरैः सुरकामिनीजनैः प्रिय यावन्न विलोम्यसे दिवि॥२०॥

...Prev | Next...

<< पिछला पृष्ठ प्रथम पृष्ठ अगला पृष्ठ >>

    अनुक्रम

  1. प्रथमः सर्गः
  2. द्वितीयः सर्गः
  3. तृतीयः सर्गः
  4. चतुर्थः सर्गः
  5. पञ्चमः सर्गः
  6. षष्ठः सर्गः
  7. सप्तमः सर्गः
  8. अष्टमः सर्गः

अन्य पुस्तकें

लोगों की राय

No reviews for this book